A 330-10 (Pauṣakṛṣṇa)Ekādaśīmāhātmya
Manuscript culture infobox
Filmed in: A 330/10
Title: (Pauṣakṛṣṇa)Ekādaśīmāhātmya
Dimensions: 21.5 x 12.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1160
Remarks:
Reel No. A 330/10
Inventory No. 80463
Title Pauṣakṛṣnaekādaśīmahātmya
Remarks assigned to the Garuḍapurāṇa
Author
Subject Mahātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State Complete
Size 21.5 x 12.5 cm
Binding Hole
Folios 7+1=8
Lines per Folio 7
Foliation figures in the both upper left and lower right-hand margin of the verso marginal title: Pauºº kṛºº and heraṃba lies above the foliation
Place of Deposit NAK
Accession No. 4/1160/13
Manuscript Features
in the exp.1, || puṣakṛṣṇaekādaśī prāraṃbhaḥ || and Stamp of Vīrapustakālaya
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
atha pauṣakṛṣṇaikādaśī ||
yudhiṣṭhira uvāca ||
ekādaśī pauṣamāse kṛṣṇapakṣasya kā bhavet ||
kiṃ nāmnī ko vidhis tasyāḥ ko devas tatra pūjyate || 1 ||
etad ācakṣva me svāmin vistareṇa janārdana ||
śrīkṛṣṇa uvāca ||
ataḥ paraṃ pravakṣyāmi pauṣe yaikādaśī bhavet || 2 ||
lokānāṃ ca hitārthāya śṛṇuṣva vidhidaivate ||
pauṣasya kṛṣṇapakṣe vai saphalā nāma nāmataḥ || 3 || (fol. 1v1–7)
End
sādhayitvā tato yogaṃ viṣṇulokaṃ jagāmaha ||
ekādaśīṃ tu saphalāṃ ye kariṣyamti mānavāḥ || 45 ||
ihaloke yaśaḥ prāpya svargaṃ prāpsyaṃtyamutra ca ||
dhanyās te mānavā loke saphalāvratakāriṇaḥ ||
saphalaṃ janma teṣāṃ tu paṭhanācchravaṇād api || 46 || || (fol. 7r3–7v1)
Colophon
iti garuḍapurāṇe pauṣakṛṣṇaikādaśīvrataṃ || || ❁ || || ❁ || || ❁ || (fol. 7v1–2)
Microfilm Details
Reel No. A 330/10
Date of Filming 25-04-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 29-03-2004