A 330-10 (Pauṣakṛṣṇa)Ekādaśīmāhātmya

Manuscript culture infobox

Filmed in: A 330/10
Title: (Pauṣakṛṣṇa)Ekādaśīmāhātmya
Dimensions: 21.5 x 12.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1160
Remarks:

Reel No. A 330/10

Inventory No. 80463

Title Pauṣakṛṣnaekādaśīmahātmya

Remarks assigned to the Garuḍapurāṇa

Author

Subject Mahātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State Complete

Size 21.5 x 12.5 cm

Binding Hole

Folios 7+1=8

Lines per Folio 7

Foliation figures in the both upper left and lower right-hand margin of the verso marginal title: Pauºº kṛºº and heraṃba lies above the foliation

Place of Deposit NAK

Accession No. 4/1160/13

Manuscript Features

in the exp.1, || puṣakṛṣṇaekādaśī prāraṃbhaḥ || and Stamp of Vīrapustakālaya

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

atha pauṣakṛṣṇaikādaśī ||

yudhiṣṭhira uvāca ||

ekādaśī pauṣamāse kṛṣṇapakṣasya kā bhavet ||
kiṃ nāmnī ko vidhis tasyāḥ ko devas tatra pūjyate || 1 ||

etad ācakṣva me svāmin vistareṇa janārdana ||

śrīkṛṣṇa uvāca ||

ataḥ paraṃ pravakṣyāmi pauṣe yaikādaśī bhavet || 2 ||

lokānāṃ ca hitārthāya śṛṇuṣva vidhidaivate ||
pauṣasya kṛṣṇapakṣe vai saphalā nāma nāmataḥ || 3 || (fol. 1v1–7)

End

sādhayitvā tato yogaṃ viṣṇulokaṃ jagāmaha ||
ekādaśīṃ tu saphalāṃ ye kariṣyamti mānavāḥ || 45 ||

ihaloke yaśaḥ prāpya svargaṃ prāpsyaṃtyamutra ca ||
dhanyās te mānavā loke saphalāvratakāriṇaḥ ||
saphalaṃ janma teṣāṃ tu paṭhanācchravaṇād api || 46 ||    || (fol. 7r3–7v1)

Colophon

iti garuḍapurāṇe pauṣakṛṣṇaikādaśīvrataṃ ||    || ❁ ||    || ❁ ||    || ❁ || (fol. 7v1–2)

Microfilm Details

Reel No. A 330/10

Date of Filming 25-04-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 29-03-2004